श्रीमद्-भागवत-महा-पुराणम्

द्वितीयः स्कन्धः

Version 1.0

This edition is being called 1.0. Nevertheless, since the Bhävärtha-dépikä and Krama-sandarbha were already available to us in electronic editions, some editing was done on these, so a large number of mistakes have been found and corrected. Critical editing of the Bhagavata text has also been begun, but this work needs to be done scientifically. I am not aware of any critical editions being done with manuscripts from all over India, but this would no doubt be a very useful exercise, as the history of the Bhagavata’s birth and travels over India are still something of a mystery.

Sources:

भागवत-तात्पर्य. आनन्दतीर्थ मध्वाचार्य.

Transcription by Jan Brzezinski. Taken from Bhakti Ballabh Tirtha’s edition (Calcutta: Chaitanya Vani Press, 1995).

भावार्थ-दीपिका. श्रीधर स्वामी.

Transcribed by Jan Klapis and proofread by Robert Gafrik from श्री पण्डित रामतेज Päëòeya's edition published by चौखम्बा संस्कृत प्रतिष्ठान इन् व्रज-जीवन प्राच्य-भारती ग्रन्थ-माला series (28), reprinted in 1987. Gafrik and Klapis included all the pandit’s notes, even those refering to other commentaries, but some of them have been removed where they refer to other commentaries included in this edition, or where they give a source reference. This is one of the sources for the reading of the Bhagavata text itself.

क्रम-सन्दर्भ. श्री जीव गोस्वामी.

The authoritative source document here is Puridas’s 1952 edition (Vrindavan Das: Haridas Sharma). Primary transcription—where Ñaö-sandarbha text was available on the Gauòéya Grantha Mandira, it was used after comparison and correction. Most, though not all, cross-references have been given. Another transcription by Durmada Das was made available, which was also compared and corrected. I don’t know which Durmada Das used, but it does not seem to fit in clearly to the sources used in Puridas. Some footnotes refer to these alternate readings, but this has not been done thoroughly. I have used the same references given by Puridas.

  1. (ka) MS 516 in the Baranagar Gauranga Grantha Mandir.
  2. (kha) MS 137 in the Bangiya Sahitya Parishad Library.
  3. (ga) MS IIIC100 in the Asiatic Society Library, dated 1714.
  4. (gha) Another MS in Bengali script. No further information.
  5. (ìa) Ramanarayan Vidyaratna’s edition (Murshidabad, 1892).

Unfortunately, as is the case with all Puridas’s editions, there is no discussion of the critical process used.

सारार्थ-दर्शिनी of विश्वनाथ चक्रवर्ती ठाकुर.

Taken from Bhakti Ballabh Tirtha’s edition (Calcutta: Chaitanya Vani Press, 1995). Transcription by Jan Brzezinski. This volumee is one of the sources for the reading of the Bhagavata text itself.

चतुःश्लोकी-भाष्य. श्रीनिवास आचार्य.

A special feature of this commentary is the inclusion of Srinivas Acharya’s commentary on the the catuùçloké (2.9.30-36). Taken from Haridas Shastri’s undated edition (ca. 1983). Transcription by Jan Brzezinski.

श्रीमद्-भागवत-महा-पुराण. In two volumes with Hindi translation. 13th edition. Gorakhpur: Gita Press, 1989.

This edition was used to help establish the Bhagavata text itself.

There have been some formatting problems due to Microsoft Word’s handy complex scripts function, which I seem to be unable to disable. Hopefully, most of the complexities have been unraveled.

Jan Brzezinski 2006-02-10

—o)0(o—

द्वितीयः स्कन्धः

ओं नमो भगवते वासुदेवाय

(2.1)

प्रथमोऽध्यायः

महापुरुष-संस्थानुवर्णनं

|| 2.1.1 ||

श्री-शुक उवाच

वरीयान् एष ते प्रश्नः कृतो लोक-हितं[1] नृप ।

आत्मवित्-सम्मतः पुंसां श्रोतव्यादिषु यः परः

मध्वः: यः पर इति ॥1॥

श्रीधरः : श्री-गणेशाय नमः ।

द्वितीये[2] तु दशाध्यायैः श्री-भागवतम् आदितः ।

उद्देश-लक्षणोक्तिभ्यां[3] सङ्क्षेपेणोपवर्ण्यते ॥i॥

तत्र तु प्रथमेऽध्याये कीर्तन-श्रवणादिभिः ।

स्थविष्ठे भगवद्-रूपे मनसो धारणोच्यते ॥ii॥

यन्-नाम-कीर्तनं दान-तपो-योगादि-सत्-फलम् ।

तं नित्यं परमानन्दं हरिं नर नम स्मर ॥iii॥

अथ द्वितीय-स्कन्ध-व्याख्या ।

उक्तः पूर्वम् उपोद्घातः[4] सप्रसङ्गः शुकागमः ।

राज्ञा पृष्टं नॄणां कृत्यम् अथाह शुक-सन्-मुनिः ॥इव्॥

राज्ञः प्रश्नम् अभिनन्दति—वरीयान् इति । ते त्वया । पुंसां श्रोतव्यादिषु[5] मध्ये यः परः श्रेष्ठ-गोचरः प्रश्नः कृत एष वरीयान् । यतो लोक-हितम् एतत्, मोक्ष-हेतुत्वात् । आत्म-विदां मुक्तानां च संमतो यतः ॥1॥

क्रम-सन्दर्भः :

द्वितीय-क्रम-सन्दर्भे सन्दर्भाणां समाहृतिः ।

क्रियते यन्-निदेशेन स मेऽनन्य-गतेर् गतिः ॥

अथ द्वितीय-स्कन्धस्य क्रम-सन्दर्भः । अपि मे भगवान् प्रीतः कृष्णः पाण्डु-सुत-प्रियः [भा.पु. 1.19.35] इत्य् आदिना श्री-कृष्ण एव स्व-रतिं व्यज्य मिर्यमाणानां श्रोतव्यादि-प्रश्नेनैवान्त-काले श्री-कृष्ण एव मय्य् उपदिश्यताम् इति श्री-राजाभिप्रायानन्तरं श्री-शुक उवाच—वरीयान् एष इति । ते त्वया । पुंसां श्रोतव्यादिषु मध्ये यः परः श्री-कृष्ण-श्रवणाभिप्रायेण परमः प्रश्नः कृतः । एष तु वरीयान् । यद् वा, त्वया कृतः यः प्रश्नोऽपि श्रोतव्यादिषु परः । यस्य प्रश्नस्य श्रवणादौ परम-पुरुषार्थः सिध्यतीत्य् अर्थः । एष एव वरीयान् सर्वावतारावतारि-प्रश्नेभ्यः परम-महान् । स च लोक-हितं यथा स्यात् तथैव कृतः । त्वं तु तथाभूत-श्री-कृष्णैक-निबद्ध-प्रेमत्वात् कृतार्तः एवेति भावः ।

वैयासकेर् इति वचस्-तत्त्व-निश्चयम् आत्मनः ।

उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् ॥ [भा.पु. 2.4.1] इति ।

अत्र सती विद्यमाना कृष्णे या मतिस् ताम् एव विशेषेण धृतवान् इत्य् अर्थः । एतद् एव व्यक्तीकरिष्यते राज्ञा—

हरेर् अद्भुत-वीर्यस्य कथा लोक-सुमङ्गला ।

कथयस्व महाभाग यथाहम् अखिलात्मनि ।

कृष्णे निवेश्य निःसङ्गं मनस् त्यक्ष्ये कलेवरम् ॥ इति [भा.पु. 2.8.2]

एवम् एव कथितो वंश-विस्तारः [भा.पु. 10.1.1] इत्य् आद्य्-अनन्तरं सम्यग्-व्यवसिता बुद्धिः [भा.पु. 10.1.15] इत्य् आदि । अत्र पूर्वं मया नानावतारादि-कथाभिर् अभिनन्दितस्यापि या श्रीमद्-वसुदेव-नन्दनस्यैव कथायां नैष्ठिकी स्थायि-रूपा रतिर् जाता, एषा बुद्धिस् तु सम्यग्-व्यवसिता परम-विदग्धेत्य् अर्थः । यद् वा, यः प्रश्नेऽपि श्रोतव्यादिषु परः । यस्य प्रश्नस्यापि श्रवणादौ परम-पुरुषार्थः सिध्यतीत्य् अर्थः ॥1॥

विश्वनाथः:

प्रणम्य श्री-गुरुं भूयः श्री-कृष्णं करुणार्णवम् ।

लोकनाथं जगच्-चक्षुः श्री-शुकं तम् उपाश्रये ॥

गोप-रामाजन-प्राण-प्रेयसेऽतिप्रभुष्णवे ।

तदीय-प्रिय-दास्याय मां मदीयम् अहं ददे ॥

दशाध्याये द्वितीयेऽस्मिंश् चक्रे नारायणादितः ।

प्रवृत्तस्यास्य शास्त्रस्य प्रक्रमं व्यास-नन्दनः ॥

अध्यायैस् त्रिभिर् उत्कर्षो भक्तेर् एकेन संनतिः ।

हरेर् धातुर् नारदस्य संवादस् त्रिभिर् उच्यते ॥

प्रश्ना एकेन विष्णूपदेश एकेन धातरि ।

एकेन लक्षणान्य् अस्य दशेति स्कन्ध-सङ्ग्रहः ॥

तत्र तु प्रथमेऽध्याये यमाद्य्-अष्टाङ्ग-योगिनः ।

वैराज-मूर्तेः पाताल-पाद-मूलादि-धारणा ॥o॥

पूर्व-कन्धान्ते—अतः पृच्छामि संसिद्धिम् इति, पुरुषस्येह यत् कार्यं [भा.पु.

1.19.37] इति वाक्याभ्याम् । सम्यक् सिद्धिः का ? अत्र साधनं च किम् ? इति तत्रापि श्रव्य-जप्यादिकं किम् ? तत्रैवाश्रव्याजप्यादिकं च किम् ? इति राज्ञः प्रश्नम् अभिनन्दति । वरीयान् श्रेष्ठः । ते त्वया कृतः प्रश्न एवं लोकानां हितम् । न चायं प्राकृतः प्रश्नः इत्य् आह । आत्म-विदाम् एषां युष्मत्-सभोपविष्टानां संमतः । एतद्-अर्थम् एवैतेषाम् अत्रागमनाद् इति भावः । यतः श्रोतव्यादिष्व् इति सतां प्रश्नोऽपि श्रूयते कीर्त्यते स्मर्यते इत्य् अतः श्रोतव्यादिषु प्रश्नेषु मध्ये यः प्रश्नः परः । इतोऽन्यस्योत्कृष्टस्याभावात् सर्वान्तिमः । इमं प्रश्नम् एव श्रुत्वा कीर्तयित्वा स्मृत्वा पुमांसः sarvot’py अतिकृतार्था भवन्ति । किं पुनर् एतत्-प्रश्नस्योत्तरं मया दत्तं श्रुत्वा त्वं कृतार्थो भविष्यसीति भावः । इत्थम् एवाग्रेऽपि वक्ष्यते—

वासुदेव-कथा-प्रश्नः पुरुषांस् त्रीन् पुनाति हि ।

वक्तारं प्रच्छकं श्रोतॄंस् तत्-पाद-सलिलं यथा ॥ [भा.पु. 10.1.16] इति ॥1॥

—o)0(o—

|| 2.1.2 ||

श्रोतव्यादीनि राजेन्द्र नॄणां सन्ति सहस्रशः ।

अपश्यताम् आत्म-तत्त्वं गृहेषु गृह-मेधिनाम् ॥

श्रीधरः : तत्र तावत् स्वाभाविक-क्रियाणाम् अनर्थ-हेतुत्वं वदन्ब्रूहि यद् वा विपर्ययम् [भा.पु. 1.19.30] इत्य् अस्योत्तरम् आह—श्रोतव्यादीनीति त्रिभिः । गृहेषु सक्तानाम् अत एव गृह-मेधिनां तद्-गत-पञ्च-सूना-पराणाम्[6] | मेधतिर् हिंसार्थः ॥2॥

क्रम-सन्दर्भः : तत्र भगवद्-आविर्भाव-मात्रस्य श्रवणादेर् आवश्यकत्वेन कैमुत्यम् आह—श्रोतव्यादीनीति चतुर्भिः । आत्म-तत्त्वं भगवत्-तत्त्वम् । तस्माद् इत्य् उपसंहरिष्यमाणत्वात् । तद् अपश्यतां परम-श्रोतव्यत्वेनाजानताम् इत्य् अर्थः ॥2॥

विश्वनाथः: भगवच्-चरण-प्राप्तिर् एव संसिद्धिस् तत्र कृत्यं तन्-नाम-लीला-श्रवण-कीर्तनाद् एव सर्वोत्कृष्टम् इत्य् अग्रे प्रतिपादयिष्यन् प्रथमं—ब्रूहि यद् वा विपर्ययम् इत्य् अस्योत्तरत्वेन कर्मयोगम् आह—श्रोतव्यादीनीति त्रिभिः । आत्मनां तत्त्वं—के वयम् ? किं कुर्महे ? किम् उदर्का भविष्यामः ? कथं निस्तारं प्राप्नुमः ? इत्य् अपश्यतां किन्तु गृहेषु सक्तानां गृह-मेधिनां गृह-गत-पञ्च-सूनापरायणानाम् । मेधृ हिंसायाम् ॥2॥

—o)0(o—

|| 2.1.3 ||

निद्रया ह्रियते नक्तं व्यवायेन च वा वयः ।

दिवा चार्थेहया राजन् कुटुम्ब-भरणेन वा ॥

मध्वः: अपश्यतां निद्रया ॥3॥

श्रीधरः :तैश् च[7] वृथैवायुर् व्ययो भवतीत्य् आह । नक्तं रात्रौ यद् वय आयुस् तन्निद्रया व्यवायेन रत्या वा ह्रियते । दिवा अह्नि यद्वयस् तद् अर्थार्थम् उद्यमेन, सिद्धेऽर्थे कुटुम्ब-पोषणेन वेति । च-कारावनुक्त-समुच्चयार्थौ ॥3॥

क्रम-सन्दर्भः : अतिप्राकृतानां तु निद्रयेत्य् आदि ॥3॥

विश्वनाथः: तेषां वृथैवायुर् व्ययो भवतीत्य् आह । नक्तं यद् वयस् तन्-निद्रया ह्रियते इति। रात्रेः प्रायः कर्मानर्हकालत्वात् । व्यवायेन रमणेन वेति । कर्मिणां स्त्री-सङ्गस्यानिषिद्धत्वात् । अर्थेहया अर्थ-स्पृहया । अर्थान् विना कर्मासिद्धेः । सिद्धे चार्थे कुटुम्ब-भरणेन वेति । कर्म-योगे कुटुम्ब-भरणस्य विहितत्वात् ॥3॥

—o)0(o—

|| 2.1.4 ||

देहापत्य-कलत्रादिष्व् आत्म-सैन्येष्व्[8] असत्स्व् अपि ।

तेषां प्रमत्तो निधनं पश्यन्न् अपि न पश्यति ॥

मध्वः: असत्सु अभद्रेषु सद्-भावे साधु-भावे चेति वचनात् ॥4॥

श्रीधरः : ननु नश्वर-कुटुम्बाद्य्-अर्थं कथम् आयुर्-व्ययं कुर्यात् ? तत्राह । देहादिषु आत्मनः सैन्येषु परिकरेष्व् असत्सु मिथ्या-भूतेष्व् अपि प्रमत्तः प्रसक्तस् तेषां पित्रादि-दृष्टान्तेन नाशं पश्यन्न् अपि नानुसन्धत्ते ॥4॥

क्रम-सन्दर्भः :न व्याख्यातम् ।

विश्वनाथः: अपश्यताम् आत्म-तत्त्वम् इति यद् उक्तं तद् विवृणोति । देहादिषु आत्मनः सैन्येषु स्व-सैन्य-तुल्येषु । कालेन सह योद्धुम् इवेति भावः । असत्स्व् अपि जीवात्मनो देहादि-सम्बन्धाभावान् मिथ्याभूतेष्व् अपि तेषु प्रमत्तः प्रसक्तः । यद् वा, असत्स्व् अपि असाधुष्व् अपि बहिर्मुखत्वाद् अस्मर्थेष्व् अपीत्य् अर्थः । प्रमत्तः अनवहितः । यतस् तेषां निधनं कालनैव नाशम् । अनष्टानाम् अपि पित्रादि-दृष्टान्तेन नाशम् । पश्यन्न् अपि नानुसन्धत्ते । तेनायं कालेनैव ग्रस्यते । भगवद्-भक्तस् तु भगवद्-उन्मुखैर् देहादिभिर् अप्रमत्तः कालम् अपि जयतीति भावः ॥4॥

—o)0(o—

|| 2.1.5 ||

तस्माद् भारत सर्वात्मा भगवान् ईश्वरो हरिः ।

श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यश् चेच्छताभयम्[9] ॥

श्रीधरः : एवं विपर्यय-प्रश्नोत्तरम् उक्त्वा, श्रोतव्यादि-प्रश्नस्योत्तरम् आह—तस्माद् इति । हे भारत भरत-वंश्य । सर्वात्मेति प्रेष्ठत्वम्[10] आह । भगवान् इति सौन्दर्यम् । ईश्वर इत्य् आवश्यकत्वम् । हरिर् इति बन्ध-हारित्वम् । अभयं मोक्षम् इच्छता ॥5॥

क्रम-सन्दर्भः : अभयं सर्व-दुःख-निवारक-सर्वानन्द-मय-पुरुषार्थम् । गतवान् अभयं हरिम् [भा.पु. 2.1.13] इति वक्ष्यमाणात् । मर्त्यो मृत्यु-व्याल-भीतः [भा.पु. 10.3.21] इत्य् आदेश् च ॥3॥

विश्वनाथः: अतः कृतार्थीभवितुं कर्मादिकम् अकुर्वाणा भक्तिम् एव कुर्वीरन्न् इत्य् आह तस्माद् इति । हे भारत ! भरत-वंश्य ! अभयं स्व-पराभवाभवम् इच्छता पुंसा हरिः श्रोतव्यः । अत्र हरिर् इति विशेष्य-पदम् । सर्वात्मेत्य् आदि-विशेषण-त्रयेण मोक्षाभिसन्धिनी रागानुगा वैधी च भक्तिर् व्यञ्जिता । तत्र प्रथमायां—अभयं मोक्षम् इच्छता सर्वेषाम् आत्मा परमात्मा हरिः श्रोतव्य इति । द्वितीयायाम् अभयं निष्कम्पं यथा स्यात् तथा इच्छता लोभवता पुंसा । भगवान् अतिसुन्दरो नन्द-सूनुः श्रोतव्य इति । भगं श्री-काम-माहात्म्य-वीर्य-यत्नार्क-कीर्तिषु इत्य् अमरः । तृतीयायां, न बिभेत्य् अस्माद् इत्य् अभयो हरिर् एव । मुहूर्तात् सर्वम् उत्सृज्य गतवान् अभयं हरिम् [भा.पु. 2.1.13] इत्य् अग्रिम-श्लोक-दृष्टेस् तम् इच्छता, अभयम् आत्म-त्राणम् इच्छता वा । ईश्वरो हरिर् ईशितव्येन पुंसा शोतव्य इत्य् आदि कीर्तितव्यश् च स्मर्तव्यश् चेति च-काराभ्यां श्रवणानन्तरं कीर्तन-स्मरणयोर् एक-कालत्वं विहितम् इति श्रोतव्यादि प्रश्नस्योत्तरम् उक्तम् ॥5॥

—o)0(o—

|| 2.1.6 ||

एतावान् साङ्ख्य-योगाभ्यां स्व-धर्म-परिनिष्ठया ।

जन्म-लाभः परः पुंसाम् अन्ते नारायण-स्मृतिः ॥

श्रीधरः : अतः परम् अन्यच् छ्रेयो नास्तीत्य् आह—एतावान् एव जन्मनो लाभः फलम् । तम् आह—नारायण-स्मृतिर् इति । साङ्ख्यादिभिः साध्य इति तेषां स्वातन्त्र्येण लाभत्वं वारयति । साङ्ख्यम् आत्मानात्म-विवेकः । योगोऽष्टाङ्गः । अन्ते तु स्मृतिः परो लाभः । न तन्-महिमा वक्तुं शक्य इत्य् अर्थः ॥6॥

क्रम-सन्दर्भः : न व्याख्यातम् ।

विश्वनाथः: ज्ञानि-कर्मि-प्रभृतयोऽन्येऽपि साधु-सङ्ग-वशाद् यदि भक्ता भवन्ति, न पुनः कर्मादिकं कुर्वन्ति तदा तेऽपि कृतार्था इत्य् आह—एतावान् इति । साङ्ख्य-योग-स्वधर्म-निष्ठाभिर् एतावान् जन्मनो लाभः परः श्रेष्ठः । कोऽसौ ? अन्ते प्रयासक्ति-न्यायेन ज्ञान-योग-कर्मणाम् अवसाने सनकादि-नव-योगेश्वर-प्राचीनबर्हिः prabhåitnäm इव नारायण-स्मृतिः शुद्धा भक्तिर् यदि स्यात् । अन्ते इति—यदि पुनर् अपि भक्तिं त्यक्त्वा ज्ञानादिषु निष्ठिता न भवन्तीत्य् अर्थः । अत एवम् एव वक्ष्यते—

एतावान् एव यजताम् इह निःश्रेयसोदयः ।

भगवत्य् अचलो भावो यद् भागवत-सङ्गतः ॥ [भा.पु. 2.3.11] इति ।

जन्मन एवान्ते नारायण-स्मृतिः परो लाभ इति च केचिद् आहुः ॥6॥

—o)0(o—

|| 2.1.7 ||

प्रायेण मुनयो राजन् निवृत्ता विधि-षेधतः ।

नैर्गुण्य-स्था रमन्ते स्म गुणानुकथने हरेः ॥

मध्वः: ध्यापेक्षया प्रायेण । नैर्गुण्य-स्था मुक्ताः । एतत् सामगा यन् नास्त इति श्रुतेः ॥7॥

श्रीधरः : तत्र सदाचारं प्रमाणयति—प्रायेणेति । विधि-षेधतो विधि-निषेधाभ्यां निवृत्ता नैर्गुण्ये ब्रह्मणि स्थिता अपि । स्म प्रसिद्धम् ॥7॥

क्रम-सन्दर्भः : तद् एव कैमुत्येन दर्शयति प्रायेणेति ॥7॥

विश्वनाथः: संसिद्धिस् तु भगवद्-रूप-गुण-माधुर्यानुभव एव, स च ब्रह्म-सायुज्याद् अप्य् अतिश्रेष्ठ इति महद्-अनुभव-प्रमाणेनाह प्रायेणेति । विधि-षेधतः विधि-निषेधाभ्यां निवृत्ता नैर्गुण्ये स्थिता—मुक्ता अपीत्य् अर्थः । गुणानुकथने एव रमन्ते, न तु निर्विशेष-ब्रह्म-सुखेऽपीत्य् अर्थः । प्रायेणेत्य् अनेन अन्ये जीवन्-मुक्तास् ततो निकृष्टाः सायुज्यार्थं गुणानुकथनं कुर्वन्ति, न तु तत्र रमन्ते ॥7॥

—o)0(o—

|| 2.1.8||

इदं भागवतं नाम पुराणं ब्रह्म-सम्मितम् ।

अधीतवान् द्वापरादौ पितुर् द्वैपायनाद् अहम् ॥

मध्वः: द्वापरे च आदौ च । कृष्णावतारापेक्षया । व्यासः षट्-शत-वर्षीयो धृतराष्ट्रम् अजीजनद् इति स्कान्दे ॥8॥

श्रीधरः : किम् इदम् अपूर्वं कथयसि ? सत्यम् अपूर्वम् एवेदम् इत्य् आह । इदं भगवत्-प्रोक्तं तन्-नामैक-प्रधानं पुराणं ब्रह्म-संमितं सर्व-वेद-तुल्यम् । यद् वा, ब्रह्म सम्यक् मितं येन । कुतस् त्वया प्राप्त-मत आह—अधीतवान् इति । द्वैपायनात् पितुः । कदा ? द्वापरादौ द्वापरः आदिर् यस्य कालस्य तस्मिन् द्वापरान्ते इत्य् अर्थः । शन्तनु-सम-काले व्यासावतार-प्रसिद्धेः ॥8॥

क्रम-सन्दर्भः : ब्रह्म-सम्मितं नराकृति-पर-ब्रह्मणः श्री-कृष्णस्य तुल्यम्—कृष्णे स्वधामोपगते [भा.पु. 1.3.43] इत्य् आदेः । द्वापरादौ ब्रह्म-शाखादिवत् तद्-अग्रत्व-व्यवहारेण द्वापरान्त इत्य् अर्थः । यद् वा, द्वापर एवादिर् यस्य तत्र तदीयान्ते सन्ध्यांश इत्य् अर्थः ॥8॥

विश्वनाथः: किम् इदम् अश्रुतचरम् अपूर्वं कथयसि ? सत्यम् अपूर्वम् एवेदम् इत्य् आह । भागवतं भगवन्तम् अधिकृत्य कृतं भगवता प्रोक्तं वा, भगवत इदम् इति वा । शास्त्रम् इदं युष्मद्-अस्मत्-प्रश्नोत्तर-विराजि श्री-भगवल्-लीलामयम् अन्तर्भूत-युष्मद्-आदि-जन्म-स्थिति-संस्थिति-कथा-प्रपञ्चम् अध्यात्म-दीप्तं सर्वोपनिषत्-सार-स्वरूपम् अनादि-सिद्धम् एव मत्-पित्रा बादरायणेनाविर्भावितम् । ब्रह्म-सस्मितं पर-ब्रह्म-तुल्यं ब्रह्मापि सम्यक्मितं येनेति वा । कुतस् त्वया प्राप्तम् ? तत आह—अधीतवान् इति । अस्य शास्त्रस्यार्थो बुद्धि-बलेन स्वयं ज्ञातुम् अशक्य इति भावः । कृष्णावताराद् अनतिपूर्वम् एव सत्यवत्यां द्वैपायनस्य प्रादुर्भावात् द्वापरादाव् इति न सङ्गच्छते, तस्माद् द्वापर-शब्देनात्र द्वापरान्त एव लक्ष्यते । ततश् च द्वापरस्य द्वापरान्तस्य आदौ द्वापरोपान्त इत्य् अर्थो व्याख्येयः ॥8॥

—o)0(o—

|| 2.1.9-10 ||

परिनिष्ठितोऽपि नैर्गुण्य उत्तम-श्लोक-लीलया ।

गृहीत-चेता राजर्षे आख्यानं यद् अधीतवान् ॥

तद् अहम् तेऽभिधास्यामि महा-पौरुषिको भवान् ।

यस्य श्रद्दधताम् आशु स्यान् मुकुन्दे मतिः सती ॥

मध्वः : परिनिष्ठितोऽपि मुक्तिर् अस्य भविष्यतीति निश्चितोऽपि । उदरं संशयः प्रोक्तः परिनिष्ठा-विनिश्चय इत्य् अभिधाने ।

ऋष्य्-उक्तम् आदेवताश् च विमुक्तौ परिनिश्चिताः ।

तथाप्य् अधिक-सौख्यार्थं यतन्ते शुभ-कर्मसु ।

विमुक्तास् तु स्वभावेन नित्यं ध्यानादि-तत्परा ॥ इति गारुडे ॥9॥

श्रीधरः : सिद्धस्य तव कुतोऽध्ययने प्रवृत्तिस् तत्राह—परिणिष्ठितोऽपीति । गृहीत-चेता आकृष्ट-चित्तः ॥9॥

क्रम-सन्दर्भः :परिणिष्ठितोऽपि नैर्गुण्ये इत्य् आदौ, तद् अहं तेऽभिधास्यामि इत्य् अन्तेन । यस्य श्रद्दधताम् आशु स्यान् मुकुन्दे मतिः सती इति श्री-भागवतस्य परम-महिमानम् उक्त्वा तद्-अनन्तरं श्री-भागवतम् उपक्रममाण एव तस्य नानाङ्गवतः श्रीमन्-मुखतया तन्-नाम-कीर्तनम् एवोपदिशति ॥9-10॥

विश्वनाथः : ननु त्वम् अति प्रसिद्धः । जन्मत एव ब्रह्मानुभवी गृहात् परिव्रज्य गतः । अन्व्रजन्तं पितरम् अपि नैव पर्यचैषीः । सम्प्रति कथम् एवं ब्रूषे ? इत्य् अत आह परिनिष्ठित इति । गृहीत-चेता आकृष्ट-चित्तः । ब्रह्मानुभवाद् अपि लीलाया माधुर्याधिकोऽहम् एव प्रमाणम् इति भावः । तर्हीदम् अपूर्वं वस्त्व् अहम् अपि लभेयेत्य् अत आमूल-चूलम् एव माम् एनदेवास्वादयेत्य् आकाङ्क्षायाम् आह तद् अहम् इति । महा-पुरुषं श्री-कृष्णं प्राप्तुम् अर्हसीति महा-पौरुषिकः । यद् वा, विनयादित्वात् स्वार्थे ठक् उत्तर-पद-वृद्धिः । यस्य यस्मिन् श्री-भागवते । यद् वा, श्रद्दधतां मध्ये यस्य तव मतिः सती । ततश् च जन्माद्य् अस्य इत्य् आरभ्य विष्णु-रातम् अमूमुचत् इत्य् अन्तं सर्वम् एव श्री-भागवतं श्रावयामास इति ज्ञेयम्। अतएव प्रथम-द्वादशयोर् अपि शुक-प्रोक्तत्वे अम्बरीष शुक-प्रोक्तं नित्यं भागवतं शृणु इति वचनं सम्यग् उपपद्यते ॥9-10॥

—o)0(o—

|| 2.1.11 ||

एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयम् ।

योगिनां नृप निर्णीतं[11] हरेर् नामानुकीर्तनम् ॥

श्रीधरः: साधकानां सिद्धानां च नातः परम् अन्यच्-छ्रेयोऽस्तीत्य् आह एतद् इति । इच्छतां कामिनां तत्-तत्-फल-साधनम् एतद् एव । निर्विद्यमानानां मुमुक्षूणां मोक्ष-साधनम् एतद् एव । योगिनां ज्ञानिनां फलं चैतद् एव निर्णीतम् । नात्र प्रमाणं वक्तव्यम् इत्य् अर्थः ॥11॥

क्रम-सन्दर्भः : तत्रापि सर्वेषाम् एव परम-साधनत्वेन परम-साध्यत्वेन चोपदिशति—एतन् निर्विद्यमानानाम् इति । टीका च—साधकानां सिद्धानां च नातः परम् अन्यच्-छ्रेयोऽस्तीत्य् आह एतद् इति । इच्छतां कामिनां तत्-तत्-फल-साधनम् एतद् एव । निर्विद्यमानानां मुमुक्षूणां मोक्ष-साधनम् एतद् एव । योगिनां ज्ञानिनां फलं चैतद् एव निर्णीतम् । नात्र प्रमाणं वक्तव्यम् इत्य् अर्थः । इत्य् एषा ।

नाम-कीर्तनं चेदम् उच्चैर् एव प्रशस्तम्—नामान्य् अनन्तस्य हत-त्रपः पठन् [भा.पु.1.5.11] इत्य् आदौ ।

अथ पाद्मोक्ता दशाप्य् अपराधाः परित्याज्याः । यथा सनत्-कुमार-वाक्यम्—

सर्वापराध-कृद् अपि मुच्यते हरि-संश्रयात् ।

हरेर् अप्य् अपराधान् यः कुर्याद् द्विपद-पांसवः ॥

नामाश्रयः कदाचित् स्यात् तरत्य् एव स नामतः ।

नाम्नोऽपि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः ॥ इति ।

अपराधाश् चैते—

सतां निन्दा नाम्नः परमम् अपराधं वितनुते

यतः ख्यातिं यातं कथम् उ सहते तद्विगर्हाम् ।

शिवस्य श्री-विष्णोर् य इह गुण-नामादि-सकलं

धिया भिन्नं पश्येत् स खलु हरि-नामाहित-करः ॥

गुरोर् अवज्ञा श्रुति-शास्त्र-निन्दनम्

तथार्थ-वादो हरि-नाम्नि कल्पनम् ।

नाम्नो बलाद् यस्य हि पाप-बुद्धिर्

न विद्यते तस्य यमैर् हि शुद्धिः ॥

धर्म-व्रत-त्याग-हुतादि-सर्व-

शुभ-क्रिया-साम्यम् अपि प्रमादः ।

अश्रद्दधाने विमुखेऽप्य् अशृण्वति

यश् चोपदेशः शिव-नामापराधः ॥

श्रुत्वापि नाम-माहात्म्ये

यः प्रीति-रहितोऽधमः ।

अहं-ममादि-परमो

नाम्नि सोऽप्य् अपराध-कृत् ॥ इति ।

अत्र सर्वापराध-कृद् अपि इत्यादौ श्री-विष्णु-यामल-वाक्यम् अप्य् अनुसन्धेयम्—

मम नामानि लोकेऽस्मिन् श्रद्धया यस् तु कीर्तयेत् ।

तस्यापराध-कोटीस् तु क्षमाम्य् एव न संशयः ॥ इति ।

सतां निन्दा इत्य् अनेन हिंसादीनां वचनागोचरत्वं दर्शितम् । निन्दादयस् तु यथा स्कान्दे श्री-मार्कण्डेय-भगीरथ-संवादे—

निन्दां कुर्वन्ति ये मूढा वैष्णवानां महात्मनाम् ।

पतन्ति पितृभिः सार्धं महारौरव-संज्ञिते ॥

हन्ति निन्दन्ति वै द्वेष्टि वैष्णवान् नाभिनन्दति ।

क्रुध्यते याति नो हर्षं दर्शने पतनानि षट् ॥ इति ।

तन्-निन्दा-श्रवणेऽपि दोष उक्तः—

निन्दां भगवतः शृण्वन् तत्-परस्य जनस्य वा ।

ततो नापैति यः सोऽपि यात्य् अधः सुकृताच् च्युतः ॥[भा.पु. 10.76.26] इति ।

ततोऽपगमश् चासमर्थस्यैव । समर्थेन तु निन्दक-जिह्वा छेत्तव्या । तत्राप्य् असमर्थन-स्वप्राण-परित्यागोऽपि कर्तव्यः । यथोक्तं देव्या—

कर्णौ पिधाय निरयाद् यद् अकल्प ईशे

धर्मावितर्य् असृणिभिर् नृभिर् अस्यमाने ।

छिन्द्यात् प्रसह्य रुशतीम् असतीं प्रभुश् चेज्

जिह्वाम् असून् अपि ततो विसृजेत् स धर्मः ॥ [भा.पु. 4.4.17] इति ।

शिवस्य श्री-विष्णोर् इत्य् अत्रैवम् अनुसन्धेयम् । श्रूयतेऽपि—

यद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा ।

तत् तद् एवावगच्छ त्वं मम तेजोऽंशसंभवम् ॥ [गीता 10.41] इति ।

ब्रह्मा भवोऽहम् अपि यस्य कलाः कलायाः [भा.पु. 10.68.26] इति ।

यत्-पाद-निःसृत-सरित्-प्रवरोदकेन

तीर्थेन मूर्ध्नाधिकृतेन शिवः शिवोऽभूत् [भा.पु. 3.28.22] इति ।

सृजामि तन्-नियुक्तोऽहं हरो हरति तद्-वशः ।

विश्वं पुरुष-रूपेण परिपाति त्रिशक्ति-धृक् ॥ [भा.पु. 2.6.30]

तथा माध्व-भाष्य-दर्शितानि वचनानि ब्रह्माण्डे—

रुजं द्रावयते यस्माद् रुद्रस् तस्माज् जनार्दनः ।

ईशनाद् एव चेशानो महा-देवो महत्त्वतः ॥

पिबन्ति ये नरा नाकं मुक्ताः संसार-सागरात् ।

तद्-आधारो यतो विष्णुः पिनाकीति ततः स्मृतः ॥

शिवः सुखात्मकत्वेन सर्व-सरोधनाद् धरः ।

कृत्यात्मकम् इमं देहं यतो वस्ते प्रवर्तयन् ॥

कृत्तिवासास् ततो देवो विरिञ्चिश् च विरेचनात् ।

बृंहणाद् ब्रह्म-नामासौ ऐश्वर्याद् इन्द्र उच्यते ॥

एवं नाना-विधैः शब्दैर् एक एव त्रिविक्रमः ।

वेदेषु च पुराणेषु गीयते पुरुषोत्तमः ॥ इति ।

वामने—

न तु नारायणादीनां नाम्नाम् अन्यत्र संशयः ।

अन्य-नाम्नां गतिर् विष्णुर् एक एव प्रकीर्तितः ॥ इति ।

स्कान्दे—

ऋते नारायणादीनि नामानि पुरुषोत्तमः ।

अदाद् अन्यत्र भगवान् राजेवर्ते स्वकं पुरम् ॥ इति ।

ब्राह्मे—

चतुर्मुखः शतानन्दो ब्रह्मणः पद्मभूर् इति।

उग्रो भस्मधरो नग्नः कपालीति शिवस्य च ।

विशेष्-नामानि ददौ स्वकीयान्य् अपि केशवः ॥ इति ।

तद् एवं श्री-विष्णोः सर्वात्मकत्वेन प्रसिद्धत्वात् तस्मात् सकाशात् शिवस्य गुण-नामादिकं भिन्नं शक्त्य्-अन्तर-सिद्धम् इति यो धियापि पश्येद् इत्य् अर्थः । द्वयोर् अभेद-तात्पर्येण षष्ठ्य्-अन्तत्वे सति श्री-विष्णोश् चेत्य् अपेक्ष्य च-शब्दः क्रियेत । तत्-प्राधान्य-विवक्षयैव श्री-शब्दश् च तत्रैव दत्तः । अत एव शिव-नामापराध इति शिव-शब्देन मुख्यतया श्री-विष्णुर् एव प्रतिपादित इत्य् अभिप्रेतम् । सहस्र-नामादौ च स्थाणु-शिवादि-शब्दास् तथैव ।

अथ श्रुति-शास्त्र-निन्दनम्— यथा पाषण्ड-मार्गेण दत्तात्रेय-र्षभ-देवोपासकानां पाषण्डिनाम् ।

तथार्थ-वादः स्तुति-मात्रम् इदम् इति मननम् । कल्पनं तन्-माहात्म्य-गौणताकरणाय गत्य्-अन्तर-चिन्तनम् । यथोक्तं कौर्मे व्यास-गीतायां—

देव-द्रोहाद् गुरु-द्रोहः कोटि-कोटि-गुणाधिकः ।

ज्ञानापवादो नास्तिक्यं तस्मात् कोटि-गुणाधिकम् ॥ इति ।

यत् तु श्रुत-नाम्-माहात्म्यस्याप्य् अजामिलस्य सोऽहं व्यक्तं पतिष्यामि नरके भृश-दारुणे [भा.पु. 6.2.27] इत्य् एतद् वाक्यंतत् खलु स्व-दौरात्म्य-मात्र-दृष्ट्या । नाम-माहात्म्य-दृष्ट्या त्व् अग्रे वक्ष्यते तथापि मे दुर्भगस्य [भा.पु. 6.2.30] इत्य् आदि द्वयम् ।

नाम्नो बलाद् इति । yadyaî भवेन् नाम्नो बलेनापि कृतस्य पापस्य तेन नाम्ना क्षयः । तथापि येन नाम्नो बलेन परम-पुरुषार्थ-स्वरूपं सच्-चिद्-आनन्द-सान्द्रं साक्षाच्-छ्री-भगवच्-चरणारविन्दं साधयितुं प्रवृत्तस् तेनैव परम-घृणास्पदं पाप-विषयं साधयतीति परम-दौरात्म्यम् । ततः कदर्थयत्य् एव तं तन् नाम चेति तत्-पाप-कोटि-महत्तमस्यापराधस्यापातो बाढम् एव । ततो यमैर् बहुभिर् यम-नियमादिभिः कृत-प्रायश्चित्तस्य क्रमेण पात्पाधिकारैर् अनेकैर् अपि दण्ड-धरैर् वा कृत-दण्डस्य तस्य शुद्ध्य्-अभावो युक्त एव । नामापराध-युक्तानाम् इत्य् आदि वक्ष्यमाणानुसारेण पुनर् अपि सतत-नाम-कीर्तन-मात्रस्य तत्र प्रायश्चित्तत्वात् । सर्वापराध-कृदपि इत्य् आद्य् उक्त्य्-अनुसारेण नामापराध-युक्तस्य भगवद्-भक्तिमतोऽप्य् अधःपात-लक्षण-भोग-नियमाच् च । तत इन्द्रस्याश्वमेधाख्य-भगवद्-यजन-बलेन वृत्र-हत्या-प्रवृत्तिस् तु लोकोपद्रव-शान्तिं तदीयासुर-भाव-खण्डनं चेच्छूआम् ऋषीणाम् अङ्गीकृतत्वान् न दोष इति मन्तव्यम् ।

अथ धर्म-व्रत-त्यागेति धर्मादिभिः साम्य-मननम् अपि प्रमादः । अपराधो भवतीत्य् अर्थः । अत एव च—

वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः ।

तावन्ति हरि-नामानि कीर्तितानि न संशयः ॥

इत्य् अतिदेशेनापि नाम्न एव माहात्म्यम् आयाति । उक्तं हि मधुर-मधुरम् एतन् मङ्गलं मङ्गलानां सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् इति ।

तथा श्री-विष्णु-धर्मे—

ऋग्-वेदो हि यजुर्-वेदः साम-वेदोऽप्य् अथर्वणः ।

अधीतास् तेन येनोक्तं हरिर् इत्य् अक्षर-द्वयम् ॥

स्कान्दे पार्वत्य्-उक्तौ—

मा ऋचो मा यजुस् तात मा साम पठ किञ्चन ।

गोविन्देति हरेर् नाम गेयं गायस्व नित्यशः ॥

पाद्मे श्री-रामाष्टोत्तर-शत-नाम-स्तोत्रे—

विष्णोर् एकैक-नामैव सर्व-वेदाधिकं मतम् [प.पु. 6.254.27] इति ।

अथ अश्रद्दधाने इत्य् आदिनोपदेष्टुर् अपराधं दर्शयित्वोपदेशस्याह— श्रुत्वेति । यतः अहं-ममादि-परमः अहन्ता-ममताद्य्-एक-तात्पर्येण तस्मिन्न् अनादरवान् इत्य् अर्थः । नामैकं यस्य वाचि स्मरण-पथ-गतम् इत्य् आदौ देह-द्रविणादि-निमित्तक-पाषण्ड-शब्देनन् च दशापराधा लक्ष्यन्ते पाषण्ड-मयत्वात् तेषाम् । तथा तद्-विधानाम् एवापराधान्तरम् उक्तं पाद्म-वैशाख-माहात्म्ये—

अवमन्य च ये यान्ति भगवत्-कीर्तनं नराः ।

ते यान्ति नरकं घोरं तेन पापेन कर्मणा ॥ [प.पु. 5.96.63] इति ।

एषां चापराधानाम् अनन्य-प्रायश्चित्तत्वम् एवोक्तं तत्रैव—

नामापराध-युक्तानां नामान्य् एव हरन्त्य् अघम् ।

अविश्रान्त-प्रयुक्तानि तान्य् एवार्थ-कराणि च ॥ इति ।

अत्र स्त-प्रभृतिष्व् अपराधे तु तत्-सन्तोषार्थम् एव सन्तत-नाम-कीर्तनादिकं समुचितम् । अम्बरीष-चरितादौ तद्-एक-क्षम्यत्वेनापराधानां दर्शनात् । उक्तं च नाम-कौमुद्याम्—महद्-अपराधस्य भोग एव निवर्तकः तद्-अनुग्रहो वा इति । तस्माद् अगत्य्-अन्तराभावात् साधूक्तम् एतन्-निर्विद्यमानानाम् [भा.पु. 2.1.11] इति ॥11॥

विश्वनाथः :नन्व् अत्र शास्त्रे भक्तिर् अभिधेयेत्य् अवगम्यत एव । तत्रापि भक्त्य्-अङ्गेषु मध्ये महाराज-चक्रवर्तिवत् किम् एकं मुख्यत्वेन निर्णीयते ? तत्राह—नामानुकीर्तनम् इति । सर्वेषु भक्त्य्-अङ्गेषु मध्ये श्रवण-कीर्तन-स्मरणानि त्रीणि मुख्यानि—तस्माद् भारत इति श्लोकेनोक्तानि । तेषु त्रिष्व् अपि मध्ये कीर्तनम् । कीर्तनेऽपि नाम-लीला-गुणादि-सम्बन्धिनि तत्राप्य् अनुकीर्तनं स्व-भक्त्य्-अनुरूप-नाम-कीर्तनं निरन्तर-कीर्तनं वा । निर्णीतं पूर्वाचार्यैर् अपि, न केवलं मयैवाधुना निर्णीयत इति । तेनात्र प्रमाणं न प्रष्टव्यम् इति भावः । कीदृशम् ? अकुतोभयम् इति । काल-देश-पात्रोपकरणाविशुद्ध्य्-अशुद्धि-गत-भयाभावस्य का वार्ता ? भगवत्-सेवादिकम् असहमाना म्लेच्छा अपि यत्र नैव विप्रतिपद्यन्ते इति भावः ।

किं च, साधकानां सिद्धानां च नातः परम् अधिकं श्रेयः इत्य् आह—निर्विद्यमानानाम् अर्थान् मोक्ष-पर्यन्त-सर्व-कामेभ्य इति । इच्छताम् इति अर्थात् तान् एव कामान् इति प्रविश पिण्डीन् इतिवल् लभ्यते । ततश् च निर्विद्यमानानाम् एकान्त-भक्तानाम् इच्छतां स्वर्ग-मोक्षादि-कामिनाम्, योगिनाम् आत्मारामाणां च एतद् एव निर्णीतम् । यथायोग्यं साधनत्वेन फलत्वेन चेति भावः ॥11॥ [भक्ति-सन्दर्भ 265]

—o)0(o—

|| 2.1.12 ||

किं प्रमत्तस्य बहुभिः परोक्षैर् हायनैर् इह ।

वरं मुहूर्तं विदितं घटते श्रेयसे यतः ॥

श्रीधरः : अल्पम् एवायुर् अवशिष्टं किम् अहं साधयेयम् इति मा शुच इत्य् आह—किम् इति त्रिभिः । परोक्षैर् अलक्षितैर् हायनैर् वर्षैः । विदितं वृथा यातीति ज्ञातम् । यतो येन ज्ञानेन। घटेन यत्नं कुर्यात् ॥12॥

क्रम-सन्दर्भः : किम् इत्य् अस्य टीकायां—अल्पम् एवायुर् अवशिष्टम् । किम् अहं साधयेयम् ? इति मा शुच इति । मा शोचीर् इत्य् अर्थः |श्रेयसे नाम-कीर्तनादि-रूपाय ॥12॥

विश्वनाथः : हन्त हन्त ! अल्पम् एवायुर् अवशिष्टं किम् अहं साधयेयम् इति मा शुच इत्य् आह—किम् इति त्रिभिः । परोक्षैः वृथा यान्ति इति अविदितैर् हायनैर् वर्षैः । विदितं तु मुहूर्तम् अपि वरम् । यतो वेदनेन । घटते सयत्नो भवेत् ॥12॥

—o)0(o—

|| 2.1.13 ||

खट्वाङ्गो नाम राजर्षिर् ज्ञात्वेयत्ताम् इहायुषः[12] |

मुहूर्तात् सर्वम् उत्सृज्य गतवान् अभयं हरिम् ॥

श्रीधरः : खट्वाङ्गो हि देव-पक्षे स्थित्वा दैत्यान् अजयत्, ततः प्रसन्नैर् देवैर् वरं वृणीष्वेत्युक्ते तेनोक्तं प्रथमं तावन् ममायुः कथ्यताम् इति, ततो देवैर् उक्तं तत् तु मुहूर्त-मात्रम् अस्तीति, ततोऽतिशीघ्रं विमानेन भुवम् आगत्य हरिं शरणं गत इति । यत इयं स्वर्ग-भुमी रजोधिका । कर्म-भूमिः प्र्थ्वी ॥13॥

क्रम-सन्दर्भः : खट्वाङ्ग इत्य् अस्य टीकायां भुवम् आगत्य इति महा-विषय-दर्शनेन—चित्त-विक्षेपात् ॥13॥

विश्वनाथः : तत्र खट्वाङ्ग-चरितं प्रमाणयति—खट्वाङ्गोऽपि देव-पक्षे स्थित्वा दैत्यान् अजयत्, ततः प्रसन्नैर् देवैर् वरं वृणीष्वेत्य् उक्तस् तान् आह—प्रथमं तावन् ममायुः कथ्यताम् इति । तैर् उक्तं—मुहूर्त-मात्रं तत् । ततस् तूष्णीम् एव शीघ्रं भुवम् आगत्य हरिं शरणं गत इति ॥13॥

[अत्रानुरूपार्थकं भा. 9.9.43, 11.23.30पद्ये द्रष्टव्ये |]

—o)0(o—

|| 2.1.14 ||

तवाप्य् एतर्हि कौरव्य सप्ताहं जीवितावधिः ।

उपकल्पय तत् सर्वं तावद् यत् साम्परायिकम् ॥

श्रीधरः : तव तु एतर्ह्य् अपि इदानीम् अपि । तावद् इति तावता कालेन साम्परायिकं पारलौकिकं साधनं सम्पादय ॥14॥

क्रम-सन्दर्भः : यत् तु पूर्वम् इति लङ्घित-मर्यादं तक्षकः सप्तमेऽहनि [भा.पु. 1.18.37] इति बटु-वचनं, यच् चेदानीम् अपि सप्ताहं जीवितावधिः इति श्री-शुक-वचनं, तद् उभयम् अपि श्री-भगवतैव तत्-तद्-आगमनस्य शीघ्र-घटनया घटत इति ज्ञेयम् । तत् सर्वं श्रवण-कीर्तनादि-रूपं—श्रोतव्यादीनि राजेन्द्र [भा.पु. 2.1.2] इत्य् आद्य् उक्तेन न्यायेन, न ह्य् अतोऽन्यः शिवः पन्थाः [भा.पु. 2.1.33] इत्य् आदि वक्ष्यमाणेन च ॥14॥

विश्वनाथः : तवापि तव तु । अत एतर्ह्य् अपि समये । यत् साम्परायिकं पारलौकिकं साधनम् । तत् तावत् सर्वम् उपकल्पय कुरु ॥14॥

—o)0(o—

|| 2.1.15 ||

अन्त-काले तु पुरुष आगते गत-साध्वसः ।

छिन्द्याद् असङ्ग-शस्त्रेण स्पृहां देहेऽनु ये च तम् ॥

श्रीधरः : तत्र वैराग्यं तावद् आह - अन्त-काल इति । गत-साध्वसो मृत्यु-भय-शून्यः । असङ्गो नाम अनासक्तिस् तेन शस्त्रेण स्पृहां सुखेच्छां, तं देहम् अनु ये पुत्र-कलत्रादयस् तेष्व् अपि स्पृहां छिन्द्यात् ॥15॥

क्रम-सन्दर्भः : अत एवान्त-काले इत्य् आदि मध्यमं प्रकरणं केषाञ्चिद् अन्येषाम् एव साधनत्वेन ज्ञेयम् ॥15॥

विश्वनाथः : तत्र म्रियमाणस्य किं कर्तव्यम् इति प्रश्ने, योगेनैव स्वेच्छया देहं परित्याज्य सुखेनैव ब्रह्म-पदं प्रवेष्टुं योगाभ्यास एव कर्तव्यः इत्य् आचिख्यसूनां तन्-महा-सदः-स्थानां केषांचिन् मतम् अष्ताङ्ग-योगं, स्वमतस्य शुद्ध-भक्ति-योगस्य पुनर् अपि द्वितीयाध्यायान्ते वक्तव्यस्योत्कर्षार्थम् आह—अन्त-काल इति । गत-साध्वसः मृत्यु-भय-शून्यः असङ्गोऽनासक्तिः । देहे तथा तं देहम् अनु ये पुत्र-कलत्रादयस् तेष्व् अपि ॥15॥

—o)0(o—

|| 2.1.16-17 ||

गृहात् प्रव्रजितो धीरः पुण्य-तीर्थ-जलाप्लुतः ।

शुचौ विविक्त आसीनो विधिवत् कल्पितासने ॥

अभ्यसेन् मनसा शुद्धं त्रिवृद्-ब्रह्माक्षरं परम् ।

मनो यच्छेज् जित-श्वासो ब्रह्म-बीजम् अविस्मरन् ॥

श्रीधरः : किं च गृहात् प्रव्रजितो निर्गतः । गृहे स्थितस्य पुनर् अप्य् आसक्ति-सम्भवात् । तत्राष्टाङ्ग-योगम्[13] आह । धीर इति ब्रह्मचर्यादि-यमोपलक्षणम् । पुण्य-तीर्थेति स्नानादि-नियमोपलक्षणम् । आसनम् आह—शुचाव् इति । विविक्ते एकान्ते । विधिवत् कुशाजिन-चैलैः क्रमेण निर्मिते ॥16॥

जप-गर्भं प्राणायामं[14] वक्तुं जप्यम् आह । त्रिवृद्-ब्रह्माक्षरं त्रिवृत् त्रिभिर् अकारादिभिर् वर्तितं ग्रथितम् ब्रह्माक्षरं प्रणवं मनसाऽभ्यसेद् आवर्तयेत् । मनसेन्द्रिय-प्रत्याहारं वक्तुं प्राणायामेन मनो-नियमनम् आह । मनो यच्छेद् वशीकुर्यात् । ब्रह्म-बीजं प्रणवम् अविस्मरन्न् एव जित-श्वासः सन् ॥17॥

क्रम-सन्दर्भः : गृहाद् इति युग्मकम् ॥16-17॥

विश्वनाथः : धीर इति ब्रह्मचर्यादि-यमः प्रथमः । पुण्य-तीर्थ-स्नानादिर् नियमो द्वितीयः । विधिवत् कुशाजिना-चैलैः क्रमेण कल्पिते आसने आसीन इत्य् आसनं तृतीयम् । त्रिभिर् अकारादिभिर् वृद् वर्तनं ग्रथनं यस्य तद् ब्रह्माक्षरं प्रणवम् अभ्यसेद् आवर्तयेज् जपेद् इति प्राणायामश् चतुर्थः । प्राणायाम-बाहुल्येनैव प्रथमं मनो यच्छेत् निश्चलीकुर्याद् इत्य् अर्थः । ब्रह्म-बीजं प्रणवम् ॥16-17॥

—o)0(o—

|| 2.1.18 ||

नियच्छेद् विषयेभ्योऽक्षान् मनसा बुद्धि-सारथिः ।

मनः कर्मभिर् आक्षिप्तं शुभार्थे धारयेद् धिया ॥

मध्वः : शुभार्थे भगवति ॥18॥

श्रीधरः : प्रत्याहारम्[15] आह । नियच्छेन् निगृह्णीयात् । अक्षान् इन्द्रियाणि । निश्चयात्मिका बुद्धिः सारथिर् यस्य सः । धारणाम्[16] आह—मन इति । पुनश् च कर्मभिस् तद्-वासनाभिर् आक्षिप्तम् आकृष्टम् । शुभार्थे भगवद्-रूपे ॥18॥

क्रम-सन्दर्भः : न व्याख्यातम् ।

विश्वनाथः : ततश् च नियतेन मनसा विषयेभ्यः शब्दादिभ्यः सकाशात्, अक्षान् कर्णादीनीन्द्रियाणि नियच्छेद् इति प्रत्याहारः पञ्चमः । निश्चयात्मिका बुद्धिर् एव सारर्थिर् यस्य सः । ततो मनः शुभेऽर्थे भगवद्-रूपे, धिया धारयेद् इति धारणा षष्ठी । कीदृशं मनः ? कर्मभिर् आक्षिप्तं—प्राचीन-कर्मणाम् अतिर्प्राबल्यात् प्राणायामैर् अपि सम्यक् निश्चलीकर्तुम् अशक्यम् इत्य् अर्थः ॥18॥

—o)0(o—

|| 2.1.19 ||

तत्रैकावयवं ध्यायेद् अव्युच्छिन्नेन चेतसा ।

मनो निर्विषयं युक्त्वा ततः किञ्चन न स्मरेत् ।

पदं तत् परमं विष्णोर् मनो यत्र प्रसीदति ॥

मध्वः : विषयेभ्यो निर्गत्य तत्रैव मनो युङ्क्त्वान्यन् न स्मरेत् ॥19॥

श्रीधरः : ध्यानम्[17] आह—तत्रेति । एकम् एकं पादाद्य्[18] अवयवम् । अव्युच्छिन्नेनसमग्र-रूपाद् अवियुक्तेन । आश्रय-विशेषेण सामान्यतश् चित्त-स्थिरीकरणम् धारणा । अवयव[19]-विभावनया तद्-दार्ढ्यं ध्यानम् इति भेदः । समाधिम् आह[20] | निर्विषयं मनो युंक्त्वा समाधाय । स्थिरीभूते मनसि स्फुरत्-परमानन्द-मात्राकारं कृत्वेत्य् अर्थः । प्रसीदति उपशाम्यति ॥19॥

क्रम-सन्दर्भः :न व्याख्यातम् ।

विश्वनाथः : तत्रैकावयवम् एकम् एकं भगवद्-अङ्गं ध्यायेद् इति ध्यानं सप्तमम् । आश्रय-विशेषे सामान्यतश् चित्त-स्थिरीकरणम् धारणा । अवयव-भावनया तद्-दार्ढ्यं ध्यानम् इति भेदः । अव्युच्छिन्नेन त्स्माद् वियुक्तेन । निर्विषयं विषय-स्पर्श-रहितम् । युक्त्वा संयोज्य । किञ्चन ततोऽन्यत् किम् अपि न स्मरेत् । तद् एव विष्णोर् भगवतः पदं स्वरूपं ब्रह्मेत्य् अर्थः । यत्र सति मनः प्रसीदति उपशाम्यतीति समाधिर् अष्टम इत्य् उक्तः ॥19॥

—o)0(o—

|| 2.1.20 ||

रजस्-तमोभ्याम् आक्षिप्तं विमूढं मन आत्मनः ।

यच्छेद् धारणया धीरो हन्ति या तत्-कृतं मलम् ॥

श्रीधरः : गुण-वशात् पुनर् अपि क्षोभे सति धारणाम् एव स्थिरीकुर्याद् इत्य् आह । रजसा आक्षिप्तं तमसा विमूढं स्वीयं मनो निरुन्ध्यात् । तत्-कृतं रजस्-तमोभ्यां कृतम्॥20॥

क्रम-सन्दर्भः : अतिविक्षिप्तस्य मूढ-चित्तस्य तु साक्षाच् छ्री-भगवति धारणा न सम्पद्यते । अतस् तस्य विक्षेप-हेतुं तत्-स्थूल-रूपं प्रपञ्चयन् तद्-धारणां योगाभ्यास-यत्नेन सम्पादयति—रज इत्य् आदिना ॥20॥

विश्वनाथः : गुण-वशात् पुनर् अपि क्षोभे सति धारणाम् एव स्थिरीकुर्याद् इत्य् आह । रजसा आक्षिप्तम् । तमसा विमूढम् । स्वीयं मनो निरुद्ध्यात् । तत् कृतं रजस्-तमोभ्यां कृतम्॥20॥

—o)0(o—

|| 2.1.21 ||

यस्यां सन्धार्यमाणायां योगिनो भक्ति-लक्षणः |[21]

आशु सम्पद्यते योग आश्रयं भद्रम् ईक्षतः ॥

मध्वः : भद्रं हरिम् ॥21॥

श्रीधरः : यतो यस्यां क्रियमाणायां भद्रं सुखात्मकम् आश्रयं विषयं पश्यतस् तत्रैव प्रीतिर् भवति ॥21॥

क्रम-सन्दर्भः : भक्ति-लक्षणः पूर्वोक्त-धारणादि-रूपः ॥21॥

विश्वनाथः : यतः यस्यां धारणायाम् । भक्तिर् एव लक्षणं चिह्नं यस्य सः । भक्ति-मिश्रस्यैव योगस्य मोक्ष-साधकतोक्तः, न तु भक्ति-रहितस्येति भावः । योगिनः कीदृशस्य ? भद्रम् आश्रयं भगवन्तम् ईक्षतः धारणया ईक्षमाणस्य ॥21॥

—o)0(o—

|| 2.1.22 ||

राजोवाच—

यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता ।

यादृशी वा हरेद् आशु पुरुषस्य मनो-मलम् ॥

मध्वः : यच्-छब्दः प्रश्ने । यतश् चोदेति सूर्य इत्य् आदिवत् । यच्-छब्दस् तु परामर्शे प्रश्नार्थे चाभिभण्यते इत्य् अभिधाने । यथेत्य् अस्य जितासन इत्य् आदि । यत्र स्थूलं यादृशीत्य् अस्य विशेष इत्य् आदि ॥22॥

श्रीधरः : यथा[22] यत्र यादृशी चेतिकर्तव्यताविषय-तत्-तद्-विशेषाणां प्रश्नाः ॥22॥

क्रम-सन्दर्भः : यथेति । अयम् अपि राज-प्रश्नोऽन्य-हितार्थ एव ॥22॥

विश्वनाथः : राजोवाचेति भक्ति-मिश्र-योगे राज्ञो जिज्ञासैव, न तु चिकीर्षा । शुकदेव-शिष्यस्य शुकस्याभिमतायां शुद्ध-भक्ताव् एव प्रवृत्त्य्-औचित्यात् ॥22॥

—o)0(o—

|| 2.1.23 ||

श्री-शुक उवाच—

जितासनो[23] जित-श्वासो जित-सङ्गो जितेन्द्रियः ।

स्थूले भगवतो रूपे मनः सन्धारयेद् धिया ॥

श्रीधरः :यथेत्य् अस्योत्तरं - जितासन इति । विषयम्[24] आह - स्थूल इति सार्धेन ॥23॥

क्रम-सन्दर्भः :न व्याख्यातम् ।

विश्वनाथः :यथा सन्धार्यते [भा.पु. 2.1.22] इत्य् अस्योत्तरम् आह—जितासन इति । यत्र संमता इत्य् अस्योत्तरं वदन् पूर्वोक्तस्यान्तर्यामिणश् चिद्-घन-स्वरूपे धारणायाम् असमर्थानाम् अशुद्ध-चित्तानां योगिनां राग-द्वेषादि-मालिन्य-निवृत्त्य्-अर्थं वैराज-धारणाम् आह—स्थूल इति ॥23॥

—o)0(o—

|| 2.1.24 ||

विशेषस् तस्य देहोऽयं स्थविष्ठश् च स्थवीयसाम् ।

यत्रेदं व्यज्यते विश्वं भूतं भव्यं भवच् च सत् ॥

मध्वः : विशेषः अण्ड-कोशः ।

शिलावत् तस्य देहोऽयम् अण्ड-कोशस् तु सा वृत्तिः ।

तत् तन्त्रत्वात् संस्थ-दुःख-भोगस्य न क्वचिद् ॥ इति ब्रह्म-वैवर्ते ॥24॥

श्रीधरः : विशेषो विराड्-देहः अतिस्थूलानाम् अपि स्थूलतरः । सत्कार्य-मात्रम् ॥24॥

क्रम-सन्दर्भः : न व्याख्यातम् ।

विश्वनाथः :विशेषः समष्टिर् विराट् । यत्रेदं दृश्यते इत्य् अनेन दृश्य-श्रव्यादि-वस्तु-मात्राणां भगवद्-विभूतित्वाद् भगवद्-रूपत्वेन ध्येअत्वे सति स्पर्धासूयादयो न क्वापि भवेयुर् इत्य् अतः स्पर्धाद्य्-अभावे चित्त-शुद्धिः चित्त-शुद्धौ च चिद्-घनात्मक-श्री-नारायण-मूर्तौ धारणा अतिसुकरा स्याद् इति द्योतितम् । सत्-कार्य-मात्रम् ॥24॥

—o)0(o—

|| 2.1.25 ||

अण्ड-कोशे शरीरेऽस्मिन् सप्तावरण-संयुते ।

वैराजः[25] पुरुषो योऽसौ भगवान् धारणाश्रयः ॥

मध्वः :अण्ड-कोषो विराट् प्रोक्ता विशेषेण प्रकाशनात् ।

वैराजस् तद्-गतो विष्णुर् अथ वा सर्वतो वरः ॥ इति भागवत-तन्त्रे ॥25॥

श्रीधरः : अस्य चोपलक्षणत्वेन विषयत्वं, वस्तुतस् तु विराड् जीवनियन्ता भगवान् एव विषय इत्य् आह । आण्ड-कोशान्तर्-वर्तिनि कटाह एव पृथिव्यावरणम् । ततः अप्-तेजो-वाय्व्-आकाशाहंकार-महत्-तत्त्वानीति सप्त ॥25॥

क्रम-सन्दर्भः : न व्याख्यातम् ।

विश्वनाथः : स एव विशेषः कुत्र को वा ? इत्य् अत आह—अण्ड-कोषे पञ्चाशत्-कोटि-योजन-प्रमाणे ब्रह्माण्डे पृथिव्याप्-तेजो-वाय्व्-आकाशाहङ्कार-महत्तत्त्वानीति सप्तावरणानि तैर् युते । वैराजो हिरण्यगर्भस्य देहः । भगवान् इति हिरण्यगर्भान्तर्यामी गर्भोदशायी द्वितीयः पुरुषस् तत्-प्रतिमत्वेनोपास्यमानो वैराजोऽपि भगवच्-छब्देनोच्यते ॥25॥

—o)0(o—

|| 2.1.26 ||

पातालम् एतस्य हि पाद-मूलं

पठन्ति पार्ष्णि-प्रपदे रसातलम् ।

महातलं विश्व-सृजोऽथ गुल्फौ

तलातलं वै पुरुषस्य जङ्घे ॥

मध्वः : प्रतिमापेक्षयाङ्गानि स्वरूपापेक्षया तज्जानि तदाश्रितानि च ॥26॥

श्रीधरः : विराड्-देह-तज्-जीव-तद्-अन्तर्यामिणाम् अभेदम् आरोप्योपासनं कर्तव्यम् इत्य् आशयेनाह । पातालं पाद-मूलं पादस्याधोभागम् । पातालादीनां तद्-अवयवता विधीयते । पातालादीन्य् अतलान्तान्य् अधस्तनाद् आरभ्य सप्त भूवि-वराणि । पठन्ति गृणन्तीत्य्-आदि-प्रमाण-प्रदर्शनम् । पार्ष्णि-प्रपदे पादस्य पश्चात्पुरोभागौ ॥26॥

क्रम-सन्दर्भः : न व्याख्यातम् ।

विश्वनाथः : तस्य पादादित्वेन किं किं ध्येयम् ? इत्य् अपेक्षायाम् आह—पाद-मूलं पादस्याधोभागम् । पार्ष्णि-प्रपदे पादस्य पश्चात्-पुरो-भागौ ॥26॥

—o)0(o—

|| 2.1.27 ||

द्वे जानुनी सुतलं विश्व-मूर्तेर्

ऊरु-द्वयं वितलं चातलं च।

महीतलं तज्-जघनं[26] महीपते

नभस्तलं[27] नाभि-सरो गृणन्ति ॥

श्रीधरः : ऊरु-द्वयस्याधोभागे वितलं, उत्तरभागे अतलम् इति ज्ञेयम् । नाभिर् एव सरः॥27॥

क्रम-सन्दर्भः : न व्याख्यातम् ।

विश्वनाथः : ऊरु-द्वयम् इति । तस्याधो-भागे वितलम् ऊर्ध्व-भागे अतलम् इति ज्ञेयम् ॥27॥

—o)0(o—

|| 2.1.28 ||

उरः-स्थलं ज्योतिर्-अनीकम् अस्य

ग्रीवा महर् वदनं वै जनोऽस्य ।

तपो वराटीं विदुर् आदि-पुंसः

सत्यं तु शीर्षाणि सहस्र-शीर्ष्णः ॥

श्रीधरः : ज्योतिर्-अनीकं ज्योतिषां समूहं स्वर्गम् । महर्लोकं ग्रीवेति गृणन्ति[28] | तपो-लोकं रराटीं ललाटम् । सत्यं सत्य-लोकम् ॥28॥

क्रम-सन्दर्भः : उरः-स्थलम् इत्य् अस्य टीकायां गृणन्ति इत्य् अत्र विदुर् एवान्वेतुं युक्तम्॥28॥

विश्वनाथः : ज्योतिर् अनीकं ज्योतिषां समूहं स्वर्गम् । रराटीं ललाटम् । सत्यं सत्य-लोकम् ॥28॥

—o)0(o—

|| 2.1.29 ||

इन्द्रादयो बाहव आहुर् उस्राः

कर्णौ दिशः श्रोत्रम् अमुष्य शब्दः ।

नासत्य-दस्रौ परमस्य नासे

घ्राणोऽस्य गन्धो मुखम् अग्निर् इद्धः ॥

श्रीधरः : उस्रा देवाः तेजोमय-शरीरत्वात् ते बाहव इत्य् आहुः । दिशोऽस्मद्-आदि-श्रोत्राधिष्ठात्र्यो देवताः कर्णौ श्रोत्रस्याधिष्ठानम् । शब्दस् तु श्रोत्र-विषयः स तस्य श्रोत्रेन्द्रियम् । एवं[29] नासिकादिष्व् अपि । नासत्य-दस्राव् अश्विनौ नासे नासा-पुटे । इद्धो दीप्तः ॥29॥

क्रम-सन्दर्भः : इन्द्रादय इति । अत्र टीकायां—एवंनासिकादिष्व् अपि इति प्रायिकम् एव ॥29॥

विश्वनाथः :उस्रा देवाः । इन्द्रादयो देवा बाहव इत्य् आहुः । दिशोऽस्मद्-आदि-श्रोत्राधिष्ठात्र्यो देवताः । अस्य कर्णौ श्रोत्रस्याधिष्ठानम् । शब्दोऽस्मद्-आदि-श्रोत्र-विषयः । अमुष्य श्रोत्रेन्द्रियम् । एवम् एव सर्वत्र व्यवस्था । अत्र व्यष्टि-समष्टि-विराजोर् यद्यपि तुल्य एवाध्यात्मादि-विभागस् तद् अपि अमष्टि-विराड् अयं हिरण्यगर्भोपासकैर् योगिभिः परमेश्वरत्वेनोपास्य इति परमेश्वरस्य इन्द्रियेभ्य एव विराजो विषया भवन्ति तदीयेन्द्रियाधिष्ठानेभ्यस् त्व् इन्दिर्याणि इन्द्रियाधिष्ठात्र्यो देवताश् च स्युर् इति कार्य-कारणयोर् अभेदोपचाराद् ऐक्येन दिक्-शब्दादिभिः समष्टि-विराजोऽस्य पर्मेश्वरत्वेन ध्येयत्वात् कर्ण-श्रोत्रादि-कल्पना ज्ञेया । नासत्य-दस्राव् अश्विनौ । नासे नासा-पुटे । इद्धो दीप्तः ॥29॥

—o)0(o—

|| 2.1.30 ||

द्यौर् अक्षिणी चक्षुर् अभूत् पतङ्गः

पक्ष्माणि विष्णोर् अहनी उभे च ।

तद्-भ्रू-विजृम्भः परमेष्ठि-धिष्ण्यम्

आपो[30]’स्य तालू रस एव जिह्वा ॥

श्रीधरः : द्यौर् अन्तरिक्षम् । अक्षिणी नेत्र-गोलके । चक्षुर् इन्द्रियम् । पतङ्गः सूर्यः । अहनी रात्र्य्-अहणी । परमेष्ठि-धिष्ण्यं ब्रह्म-पदम् । तालुर् अधिष्ठानम् । जिह्वा इन्द्रियम् ॥30॥

क्रम-सन्दर्भः : चक्षुषि व्यभिचारात्—तत्र हि सूर्यस्यैव हि गोलोकत्वेन प्राप्तत्वात् । तद् एवम् अत्र युक्तिर् नानुसन्धेया किन्तूपासनार्थं शास्त्रज्ञैव कारणम् इति सर्वं समञ्जसम् ॥30॥

विश्वनाथः :द्यौर् अन्तरिक्षम् । तत्रत्यः सूर्यश् चाक्षिणी नेत्र-गोलके । यथा—द्यु-पदेन मञ्चाः क्रोशन्ति इति न्यायेन सूर्यो लक्ष्यते । पतङ्गो रूपं चक्षुर् चक्षुर् इन्द्रियम् । अत्र पतङ्ग-पदेन तैजसं रूपं लक्ष्यते, न तु सूर्य उच्यते । दिवः सूर्यस्य चाक्षिणी [भा.पु. 2.6.3] इति ।

एतद् वै पौरुषं रूपं भूः पादौ द्यौः शिरो नभः ।

नाभिः सूर्योऽक्षिणी नासे वायुः कर्णौ दिशः प्रभोः ॥[भा.पु. 12.11.6]

इत्य् आद्य् अग्रिम-वाक्य-विरोधात् । अहनी रात्र्य्-अहणी । मिथुन-गण-लक्षणया लिङ्ग-समवाय-न्यायेनाहः-शब्देन रात्रिर् अप्य् उच्यते । परमेष्ठि-धिष्ण्यं ब्रह्म-पदम् । आपो वरुणम् । तालुर् अधिष्ठानम् । जिह्वा इन्द्रियम् ॥30॥

—o)0(o—

|| 2.1.31 ||

छन्दांस्य् अनन्तस्य शिरो गृणन्ति

दंष्ट्रा यमः स्नेह-कला द्विजानि ।

हासो जनोन्माद-करी च माया

दुरन्त-सर्गो यद्-अपाङ्ग-मोक्षः ॥

मध्वः : बहु-रूपत्वाद् दंष्ट्रार्यमेन्दु इत्य् आदि ।

प्रतिमापेक्षयाङ्गानि भुवादीनि स्वरूपतः ।

तद्-आश्रितानि तज्-जानि बह्व्-अङ्गत्वं बहुत्वतः ॥इति ब्रह्म-तर्के ॥31॥

श्रीधरः : छन्दांसि वेदाः । शिरो ब्रह्म-रन्ध्रम् । स्नेह-कलाः पुत्रादि-स्नेहलेशाः । द्विजाति दन्ताः । षण्ढत्वम् आर्षम् । दुरन्तोऽपारः सर्ग इति यत् स तस्य कटाक्षः ॥31॥

क्रम-सन्दर्भः :न व्याख्यातम् ।

विश्वनाथः : छन्दांसि वेदाः । शिरो ब्रह्म-रन्ध्रम् । स्नेह-कलाः पुत्रादि-स्नेह-लेशाः । द्विजानि दन्ताः । षण्डत्वम् आर्षम् । दुरन्त-सर्ग अपार-संसारः ॥31॥

—o)0(o—

|| 2.1.32 ||

व्रीडोत्तरौष्ठोऽधर एव लोभो

धर्मः स्तनोऽधर्म-पथोऽस्य पृष्ठम् ।

कस् तस्य मेढ्रं वृषणौ च मित्रौ

कुक्षिः समुद्रा गिरयोऽस्थि-सङ्घाः ॥

श्रीधरः : अधर्म-मार्गोऽस्य पृष्ठ-भागः । कः प्रजापतिः । मित्रौ मित्रावरुणौ ॥32॥

क्रम-सन्दर्भः : न व्याख्यातम् ।

विश्वनाथः :धर्मः स्तनो दक्षिणः । धर्म-स्तनाद् दक्षिणतः इत्य् उक्तेः । कः प्रजापतिः । मेढ्रं शिश्नः । मित्रौ मित्रा-वरुणौ । वृषणाव् अण्ड-कोषौ ॥32॥

—o)0(o—

|| 2.1.33 ||

नाड्योऽस्य नद्योऽथ तनू-रुहाणि

मही-रुहा विश्व-तनोर् नृपेन्द्र ।

अनन्त-वीर्यः श्वसितं मातरिश्वा

गतिर् वयः कर्म गुण-प्रवाहः ॥

श्रीधरः : अनन्तं वीर्यं यस्य सः । वयः कालस् तस्य गमनम् । गुण-प्रवाहः प्राणिनां संसारः कर्म तस्य क्रीडा ॥33॥

क्रम-सन्दर्भः : न व्याख्यातम् ।

विश्वनाथः :अनन्तः शेषो वीर्यं विक्रमो यस्य सः । वयः कालस् तस्य गतिर् गमनम् । गुण-प्रवाहः प्राणिनां संसारः । कर्म क्रीडा ॥33॥

—o)0(o—

|| 2.1.34 ||

ईशस्य केशान् विदुर् अम्बुवाहान्

वासस् तु सन्ध्यां कुरु-वर्य भूम्नः ।

अव्यक्तम् आहुर् हृदयं मनश् च

चन्द्रमाः सर्व-विकार-कोशः ॥

श्रीधरः : भूम्नो विभोः । अव्यक्तं प्रधानम् । सः प्रसिद्धश् चन्द्रमास् तदीयं मनः । सर्वेषां विकाराणां कोश इवाश्रय-भूतम् ॥34॥

क्रम-सन्दर्भः : न व्याख्यातम् ।

विश्वनाथः :भूम्नः विभोः । अव्यक्तं प्रधानम् । तस्य हृदयं बुद्धिः । स प्रसिद्धश् चन्द्रमास् तदीयं मनः । सर्वेषां विकाराणां कोष इवाश्रय-भूतम् ॥34॥

—o)0(o—

|| 2.1.35 ||

विज्ञान-शक्तिं महिम् आमनन्ति
सर्वात्मनोऽन्तः-करणं गिरित्रम् ।
अश्वाश्वतर्य्-उष्ट्र-गजा नखानि[31]
सर्वे मृगाः[32] पशवः[33] श्रोणि-देशे[34] ॥35॥

श्रीधरः : विज्ञान-शक्तिं चित्तम् । महिं महत्-तत्त्वम् । अन्तः-करणम् अहंकारम् । गिरित्रं श्री-रुद्रम् । गर्दभाद् वडवायाम् उत्पन्ना[35] अश्वतरी ॥35॥

क्रम-सन्दर्भः : न व्याख्यातम् ।

विश्वनाथः :विज्ञान-शक्तिं चित्तम् । महिं महत्-तत्त्वम् । अन्तः-करणम् अहंकारम् । गिरित्रं श्री-रुद्रम् । गर्दभाद् वडवायाम् उत्पन्नाअश्वतरी ॥35॥

—o)0(o—

|| 2.1.36 ||

वयांसि तद्-व्याकरणं विचित्रं

मनुर् मनीषा मनुजो निवासः।

गन्धर्व-विद्याधर-चारणाप्सरः

स्वर-स्मृतीर् असुरानीक-वीर्यः ॥

श्रीधरः : वयांसि पक्षिणः । तस्य व्याकरणं नाम-रूपे व्याकरवाणि इति श्रुत्य्-उक्तं शिल्प-नैपुण्यम् । यथाहुः—

येन शुक्लीकृता हंसाः शुकाश् च हरितीकृताः ।

मयूराश् चित्रिता येन स ते वृत्तिं विधास्यति ॥इति ।

मनुः स्वायम्भुवः, मनीषा बुद्धिः, मनुजः पुरुषः, निवास आश्रयः । पुरुषत्वे चाविस्तरामात्मा इति श्रुतेः । गन्धर्वादीनां द्वन्द्वैक्यम् । गन्धर्वादयः । स्वर-स्मृतीः । षड्जादि-स्वर-स्मृतय इत्य् अर्थः । असुरानीकं वीर्यं यस्य सः । "स्वरः स्मृतिर् असुरानीक-varyaù"iti पाठे गन्धर्वादयः स्वरः असुर-समूह-श्रेष्ठः प्रह्लादः स्मृतिस् तस्येति ॥36॥

क्रम-सन्दर्भः : न व्याख्यातम् ।

विश्वनाथः : वयांसि पक्षिणस् तस्य व्याकरणं नाम-रूपे व्याकरणानि इति श्रुत्य्-उक्तं शिल्प-नैपुण्यम् । यथाहुः—

येन शुक्लीकृता हंसाः शुकाश् च हरितीकृताः ।

मयूराश् चित्रिता येन स ते वृत्तिं विधास्यति ॥ इति ।

मनुः स्वायम्भुवः । मनीषा विचारवती बुद्धिः । मनुजः पुरुषः । पुरुषत्वे चाविस्तरम् आत्मा इति श्रुतेः । गन्धर्वादीनां द्वन्द्वैक्यम् । गन्धर्वादयः स्वरः षड्-अजादिः । असुरानीक-वर्यः प्रह्लादः स्मृतिः । "स्वर-स्मृतीर् असुरानीक-वीर्यः" इति पाठे स्वराणां स्मृतयः असुरानीकं वीर्यं यस्य सः ॥36॥

—o)0(o—

|| 2.1.37 ||

ब्रह्माननं क्षत्र-भुजो महात्मा

विड् ऊरुर् अङ्घ्रि-श्रित-कृष्ण-वर्णः ।

नानाभिधाभीज्य-गणोपपन्नो

द्रव्यात्मकः कर्म वितान-योगः ॥

श्रीधरः : ब्रह्मा विप्रस् तस्याननं मुखम् । क्षत्रं क्षत्रियो भुजौ यस्य । विड् वैश्य ऊरू यस्य । अङ्घ्री-श्रितः कृष्ण-वर्णः शूद्रो यस्य । नानाभिधा नामानि येषां ते च ते अभीज्या देवास् तेषां गणैर् वसु-रुद्रादिभिर् उपपन्नो युक्तो द्रव्यात्मको हविः साध्यो वितान-योगो यज्ञ-प्रयोगस् तस्य कर्म कार्यम् । आवश्यकोऽभिप्रेत इत्य् अर्थः ॥37॥

क्रम-सन्दर्भः : न व्याख्यातम् ।

विश्वनाथः : ब्रह्मा ब्राह्मण आननम् । क्षत्रः क्षत्रियो भुजा यस्य सः । विट् वैश्यम् ऊरु यस्य सः । अङ्घ्रि-श्रितः कृष्ण-वर्णः शूद्रो यस्य सः । नाना अभिधा नामानि येषां ते च ते अभीज्या देवाः तेषां पणैर् वसु-रुद्राद्भिर् उपपन्नो युक्तः । द्रव्यात्मको हरिः साध्यः वितान-योगः यज्ञ-प्रयोगः (तस्य) कर्म आवश्यकं कृत्यम् ॥37॥

—o)0(o—

|| 2.1.38 ||

इयान् असाव् ईश्वर-विग्रहस्य

यः सन्निवेशः कथितो मया ते ।

सन्धार्यतेऽस्मिन् वपुषि स्थविष्ठे

मनः स्व-बुद्ध्या न यतोऽस्ति किञ्चित् ॥

श्रीधरः : इयान् एतावान् सन्निवेशोऽवयव-संस्थानम् । अस्मिन् स्व-बुद्ध्या मनः सन्धार्यते मुमुक्षुभिः । यतो व्यतिरिक्तं किंचिन् नास्ति तस्मिन् ॥38॥

क्रम-सन्दर्भः : न व्याख्यातम् ।

विश्वनाथः : इयान् एतावान् । सन्निवेशः अवयव-संस्थानम् । अस्मिन् वपुषि । स्व-बुद्ध्या सारथि-भृतयेत्य् अर्थः । मनः सन्धार्यते योगिभिः । यतो व्यतिरिक्तं किञ्चिद् अपि नास्ति तस्मिन् । अयम् अर्थः—मनो हि स्व-चाञ्चल्य-वशाद् यत्र यत्र भ्रमति, तत्र तत्रैव भगवत इदम् अमुकम् अङ्गम् इति स्व-बुद्ध्या विचारयेत् । एवं च मनसः स्वाभाविकाः सर्व एव विषया भगवद्-अङ्गान्य् एवेति सर्वम् अपि चिन्तनं भगवच्-चिन्तनत्वेन पर्यवस्येत् । तथा स्पर्धावज्ञादयो भावा नैवोत्पद्येरन् स्पर्धादि-विषयाणां मनुष्य-गन्धर्वादीनाम् अपि भगवद्-अङ्ग-भूतत्वेन ध्येयत्वाद् एवेति ॥38॥

—o)0(o—

|| 2.1.39 ||

स सर्व-धी-वृत्त्य्-अनुभूत-सर्व

आत्मा यथा स्वप्न-जनेक्षितैकः ।

तं सत्यम् आनन्द-निधिं भजेत

नान्यत्र सज्जेद् यत आत्म-पातः ॥

श्रीधरः : तद् एवं चित्त-स्थैर्यार्थं विराड्-देह-जीवेश्वराणाम् अभेदेनोपासनम् उक्तं, तत्र तु देह-जीवाव् ईश्वरे प्रविलाप्य स एव ध्येय इति निर्धारयति—स इति । सर्वेषां धी-वृत्तिभिर्[36] अनुभूतम् सर्वं येन स एक एव सर्वान्तर आत्मा तम् एव सत्यं भजेत । अन्यत्रोपलक्षणे न सज्जेत् । यत आसङ्गाद् आत्मनः पातः संसारो भवति । एकस्य तत्-तद्-इन्द्रियैः सर्वानुभूतौ दृष्टान्तः—स्वप्न-जनानाम् ईक्षिता यथेति । स्वप्ने हि कदाचिद् बहून् देहान् प्रकल्प्य जीवस् तत्-तद्-इन्द्रियैः सर्वम् पश्यति तद्वत् । ईश्वरस्य तु विद्या-शक्तित्वान् न बन्धः ॥39॥

क्रम-सन्दर्भः : तद् एवं विराड् धारणाम् उक्त्वा तद्-अपवादेनापि तां पूर्वोक्तां भक्तिम् एवाह—स सर्वेति । यः सर्व-धीत्य् अनुक्तत्वात् स तं सत्यं भजतेति योजयितव्यस्य कर्तुर् विद्यमानत्वाद् अयम् एवार्थः—स तथाभूत-विराड्-धारणा-सिद्धो योगी विराङ्-गताभिः सर्वाभीर् धी-वृत्तिभिर् ज्ञानेन्द्रियैर् अनुभूतं सर्वं विराड्-गतं येन तथाभूतः सन् तं सत्यम् आनन्द-निधिं विराड्-अन्तर्यामिनं श्री-नारायणम् एव भजेत् । अन्यत्र विराड्-गते तद्-धारणावान्तर-फले च कुत्रापि न सज्जते, यतः सज्जमानाद् आत्म-पातः संसार एव स्यात् । तस्य सर्वानुभूतौ दृष्टान्तः—आत्म-स्वप्न-द्रष्टा जीवो यथा स्वप्न-गतानां सर्वेषां जनानां तद्-उपलक्षितानां वस्तूनां च, य एक एव ईक्षिता भवतीति, तद्वत् । अत्र तम् इत्य् अनेन स ऐक्षत [bå.ä.u. 1.2.5, ai.u. 1.1.2] इति, स्वाभाविकी ज्ञान-बल-क्रिया च इति [çve.u. 6.8], श्रुति-प्रसिद्ध-परानपेक्ष-ज्ञानादि-सिद्धेस् तथा सन्ध्ये सृष्टिर् आह हि [वे.सू. 3.2.1], माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वाद् [वे.सू. 3.2.3] इति न्याय-प्राप्तेन स्वप्नस्यापि कर्तृत्वेन जाग्रद्-आदिमय-जगत्-कर्तृत्वस्य पूर्णत्व-प्राप्ते वैलक्षण्यं दर्शितं सत्यादि-द्वयेन परम-पुरुषार्थत्वं चेति ज्ञेयम् ॥39॥

विश्वनाथः : नन्व् एवं भगवद्-धारणाभ्यासस्यानुषङ्गिकापि फलानि भोगैश्वर्यादीनि अवश्यम् उत्पद्यन्त एव योगी तानि स्वतः प्राप्तान्य् उपभुञ्जीत, न वा ? आद्ये योग-शैथिल्य-प्रसङ्गः । यद् उक्तं—

यदा न योगोपचितासु चेतो

मायासु सिद्धस्य विषज्जतेऽङ्ग ।

अनन्य-हेतुष्व् अथ मे गतिः स्याद्

आत्यन्तिकी यत्र न मृत्यु-हासः ॥ [भा.पु. 3.27.30] इति ।

सत्यम् । द्वितीये उपस्थित-भोग-त्यागस्य दुष्करत्वम् इति । विवेकेनैव सर्वं सुकरम् इति विवेक-प्रकारं दर्शयति । स योगी, सर्वाभिर् धियं वृत्तिभिर् इन्द्रिय-लक्षणाभिः प्राचीन-सहस्र-सहस्र-जन्म-वर्तिनीभिर् अनुभूतम् एव सर्वं देवेन्द्रत्व-नरेन्द्रत्वादिकं भोगैश्वर्यादिकं येन सः । किं पुनश् चर्वित-चर्वणयेति भावः । न च तस्यापि स्थिरत्वम् इत्य् अत्र दृष्टान्तः—आत्मा जीवो यथा स्वप्ने जनानां पात्र-मित्र-सैन्यादीनां तद्-उपलक्षित-राज्यादि भोगानां च स्व-सृष्टानाम् एक एव ईक्षिता अनुभविता । अतस् तं सत्यं सर्व-काल-देश-वर्तिनम्, आनन्दानां निधिं भगवन्तम् एव भजेत । न त्व् अन्यत्र असार्वदिक्त्वाद् असत्येऽनानन्दनिधौ विषय-सुखे इत्य् अर्थः ॥39॥